Original

प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥ ४८ ॥

Segmented

प्रज्ञा-चक्षुः नर इह दोषम् न एव अनुरुध्यते विरज्यति यथाकामम् न च धर्मम् विमुञ्चति

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
नर नर pos=n,g=m,c=1,n=s
इह इह pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अनुरुध्यते अनुरुध् pos=v,p=3,n=s,l=lat
विरज्यति विरञ्ज् pos=v,p=3,n=s,l=lat
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat