Original

धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज ।अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ ४७ ॥

Segmented

धर्मस्य च फलम् लब्ध्वा न तृप्यति महा-द्विज अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
तृप्यति तृप् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
द्विज द्विज pos=n,g=m,c=8,n=s
अतृप्यमाणो अतृप्यमाण pos=a,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
ज्ञानचक्षुषा ज्ञानचक्षुस् pos=n,g=n,c=3,n=s