Original

शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम ।प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥ ४६ ॥

Segmented

शब्दम् स्पर्शम् तथा रूपम् गन्धान् इष्टांः च सत्तम प्रभु-त्वम् लभते च अपि धर्मस्य एतत् फलम् विदुः

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
गन्धान् गन्ध pos=n,g=m,c=2,n=p
इष्टांः इष् pos=va,g=m,c=2,n=p,f=part
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्रभु प्रभु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit