Original

धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति ।स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥ ४५ ॥

Segmented

धर्म-आत्मा भवति हि एवम् चित्तम् च अस्य प्रसीदति स मैत्र-जन-संतुष्टः इह प्रेत्य च नन्दति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
एवम् एवम् pos=i
चित्तम् चित्त pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मैत्र मैत्र pos=n,comp=y
जन जन pos=n,comp=y
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
प्रेत्य प्रे pos=vi
pos=i
नन्दति नन्द् pos=v,p=3,n=s,l=lat