Original

प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति ।तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ।तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥ ४४ ॥

Segmented

प्राज्ञो धर्मेण रमते धर्मम् च एव उपजीवति तस्य धर्माद् अवाप्तेषु धनेषु द्विजसत्तम तस्य एव सिञ्चते मूलम् गुणान् पश्यति यत्र वै

Analysis

Word Lemma Parse
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
रमते रम् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अवाप्तेषु अवाप् pos=va,g=n,c=7,n=p,f=part
धनेषु धन pos=n,g=n,c=7,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सिञ्चते सिच् pos=v,p=3,n=s,l=lat
मूलम् मूल pos=n,g=n,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
वै वै pos=i