Original

सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥ ४२ ॥

Segmented

सताम् धर्मेण वर्तेत क्रियाम् शिष्ट-वत् आचरेत् असंक्लेशेन लोकस्य वृत्तिम् लिप्सेत वै द्विज

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्मेण धर्म pos=n,g=m,c=3,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
शिष्ट शास् pos=va,comp=y,f=part
वत् वत् pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
असंक्लेशेन असंक्लेश pos=n,g=m,c=3,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s