Original

संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥ ४१ ॥

Segmented

संस्कृतस्य हि दान्तस्य नियतस्य यत-आत्मनः प्राज्ञस्य अनन्तरा वृत्तिः इह लोके परत्र च

Analysis

Word Lemma Parse
संस्कृतस्य संस्कृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
दान्तस्य दम् pos=va,g=m,c=6,n=s,f=part
नियतस्य नियम् pos=va,g=m,c=6,n=s,f=part
यत यम् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
अनन्तरा अनन्तर pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
परत्र परत्र pos=i
pos=i