Original

अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते ।सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥ ४० ॥

Segmented

अनसूयुः कृतज्ञः च कल्याणानि एव सेवते सुखानि धर्मम् अर्थम् च स्वर्गम् च लभते नरः

Analysis

Word Lemma Parse
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
pos=i
कल्याणानि कल्याण pos=n,g=n,c=2,n=p
एव एव pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
सुखानि सुख pos=n,g=n,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s