Original

पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति ।तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥ ३९ ॥

Segmented

पापम् कुर्वन् पाप-वृत्तः पापस्य अन्तम् न गच्छति तस्मात् पुण्यम् यतेत् कर्तुम् वर्जयेत च पातकम्

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
पापस्य पाप pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
यतेत् यत् pos=v,p=3,n=s,l=vidhilin
कर्तुम् कृ pos=vi
वर्जयेत वर्जय् pos=v,p=3,n=s,l=vidhilin
pos=i
पातकम् पातक pos=n,g=n,c=2,n=s