Original

अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः ।ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ।परिक्रामति संसारे चक्रवद्बहुवेदनः ॥ ३७ ॥

Segmented

अजस्रम् एव दुःख-आर्तः ऽदुःखितः सुख-संज्ञितः ततो अनिवृत्त-बन्ध-त्वात् कर्मणाम् उदयाद् अपि परिक्रामति संसारे चक्र-वत् बहु-वेदनः

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
एव एव pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ऽदुःखितः अदुःखित pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
ततो ततस् pos=i
अनिवृत्त अनिवृत्त pos=a,comp=y
बन्ध बन्ध pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
उदयाद् उदय pos=n,g=m,c=5,n=s
अपि अपि pos=i
परिक्रामति परिक्रम् pos=v,p=3,n=s,l=lat
संसारे संसार pos=n,g=m,c=7,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
बहु बहु pos=a,comp=y
वेदनः वेदना pos=n,g=m,c=1,n=s