Original

ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥ ३६ ॥

Segmented

ततः कर्म समादत्ते पुनः अन्यन् नवम् बहु पच्यते तु पुनस् तेन भुक्त्वा अपथ्यम् इव आतुरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
समादत्ते समादा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
अन्यन् अन्य pos=n,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
पच्यते पच् pos=v,p=3,n=s,l=lat
तु तु pos=i
पुनस् पुनर् pos=i
तेन तद् pos=n,g=n,c=3,n=s
भुक्त्वा भुज् pos=vi
अपथ्यम् अपथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s