Original

जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः ।तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥ ३५ ॥

Segmented

जन्तुस् तु कर्मभिस् तैस् तैः स्व-कृतैः प्रेत्य दुःखितः तद्-दुःख-प्रतिघात-अर्थम् अपुण्याम् योनिम् अश्नुते

Analysis

Word Lemma Parse
जन्तुस् जन्तु pos=n,g=m,c=1,n=s
तु तु pos=i
कर्मभिस् कर्मन् pos=n,g=n,c=3,n=p
तैस् तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
स्व स्व pos=a,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
प्रेत्य प्रे pos=vi
दुःखितः दुःखित pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
दुःख दुःख pos=n,comp=y
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपुण्याम् अपुण्य pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat