Original

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ ३४ ॥

Segmented

तिर्यग्योनि-सहस्राणि गत्वा नरकम् एव च जीवाः सम्परिवर्तन्ते कर्म-बन्ध-निबन्धनाः

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
नरकम् नरक pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
जीवाः जीव pos=n,g=m,c=1,n=p
सम्परिवर्तन्ते सम्परिवृत् pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
निबन्धनाः निबन्धन pos=n,g=m,c=1,n=p