Original

शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् ।मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥ ३२ ॥

Segmented

शुभैः प्रयोगैः देव-त्वम् व्यामिश्रैः मानुषो भवेत् मोहनीयैः वियोनीषु तु अधोगामी च किल्बिषैः

Analysis

Word Lemma Parse
शुभैः शुभ pos=a,g=m,c=3,n=p
प्रयोगैः प्रयोग pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
व्यामिश्रैः व्यामिश्र pos=a,g=m,c=3,n=p
मानुषो मानुष pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मोहनीयैः मोहय् pos=va,g=m,c=3,n=p,f=krtya
वियोनीषु वियोनि pos=n,g=f,c=7,n=p
तु तु pos=i
अधोगामी अधोगामिन् pos=a,g=m,c=1,n=s
pos=i
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p