Original

यथा संभृतसंभारः पुनरेव प्रजायते ।शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ ३१ ॥

Segmented

यथा संभृत-संभारः पुनः एव प्रजायते शुभ-कृत् शुभ-योनी पाप-कृत् पाप-योनिषु

Analysis

Word Lemma Parse
यथा यथा pos=i
संभृत सम्भृ pos=va,comp=y,f=part
संभारः सम्भार pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
शुभ शुभ pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
योनी योनी pos=n,g=f,c=7,n=p
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p