Original

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥ ३ ॥

Segmented

प्राण-अत्यये विवाहे च वक्तव्यम् अनृतम् भवेत् अनृतम् च भवेत् सत्यम् सत्यम् च एव अनृतम् भवेत्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin