Original

ब्राह्मण उवाच ।कथं संभवते योनौ कथं वा पुण्यपापयोः ।जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥ २९ ॥

Segmented

ब्राह्मण उवाच कथम् संभवते योनौ कथम् वा पुण्य-पापयोः जातीः पुण्या हि अपुण्याः च कथम् गच्छति सत्तम

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
संभवते सम्भू pos=v,p=3,n=s,l=lat
योनौ योनि pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
वा वा pos=i
पुण्य पुण्य pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d
जातीः जाति pos=n,g=f,c=2,n=p
पुण्या पुण्य pos=a,g=f,c=2,n=p
हि हि pos=i
अपुण्याः अपुण्य pos=a,g=f,c=2,n=p
pos=i
कथम् कथम् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s