Original

ब्राह्मण उवाच ।कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः ।एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥ २५ ॥

Segmented

ब्राह्मण उवाच कथम् धर्म-भृताम् श्रेष्ठ जीवो भवति शाश्वतः एतद् इच्छामि अहम् ज्ञातुम् तत्त्वेन वदताम् वर

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
जीवो जीव pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s