Original

यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः ।शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥ २३ ॥

Segmented

यथा श्रुतिः इयम् ब्रह्मञ् जीवः किल सनातनः शरीरम् अध्रुवम् लोके सर्वेषाम् प्राणिनाम् इह

Analysis

Word Lemma Parse
यथा यथा pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
जीवः जीव pos=n,g=m,c=1,n=s
किल किल pos=i
सनातनः सनातन pos=a,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i