Original

न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम ।कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥ २२ ॥

Segmented

न कश्चिद् ईशते ब्रह्मन् स्वयंग्राहस्य सत्तम कर्मणाम् प्राकृतानाम् वै इह सिद्धिः प्रदृश्यते

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ईशते ईश् pos=v,p=3,n=p,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
स्वयंग्राहस्य स्वयंग्राह pos=n,g=m,c=6,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
प्राकृतानाम् प्राकृत pos=a,g=n,c=6,n=p
वै वै pos=i
इह इह pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat