Original

बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ॥ २१ ॥

Segmented

बहवः सम्प्रदृश्यन्ते तुल्य-नक्षत्र-मङ्गलाः महत् च फल-वैषम्यम् दृश्यते कर्म-सन्धिषु

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
सम्प्रदृश्यन्ते सम्प्रदृश् pos=v,p=3,n=p,l=lat
तुल्य तुल्य pos=a,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
मङ्गलाः मङ्गल pos=n,g=m,c=1,n=p
महत् महत् pos=a,g=n,c=1,n=s
pos=i
फल फल pos=n,comp=y
वैषम्यम् वैषम्य pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p