Original

न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः ।नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥ १९ ॥

Segmented

न म्रियेयुः न जीर्येयुः सर्वे स्युः सार्वकामिकाः न अप्रियम् प्रतिपश्येयुः वशि-त्वम् यदि वै भवेत्

Analysis

Word Lemma Parse
pos=i
म्रियेयुः मृ pos=v,p=3,n=p,l=vidhilin
pos=i
जीर्येयुः जृ pos=v,p=3,n=p,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सार्वकामिकाः सार्वकामिक pos=a,g=m,c=1,n=p
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
प्रतिपश्येयुः प्रतिपश् pos=v,p=3,n=p,l=vidhilin
वशि वशिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यदि यदि pos=i
वै वै pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin