Original

इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥ १८ ॥

Segmented

इति लोकम् अनाक्रन्दम् मोह-शोक-परिप्लुतम् स्रोतसा असकृत् आक्षिप्तम् ह्रियमाणम् बलीयसा

Analysis

Word Lemma Parse
इति इति pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
अनाक्रन्दम् अनाक्रन्द pos=a,g=m,c=2,n=s
मोह मोह pos=n,comp=y
शोक शोक pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=m,c=2,n=s,f=part
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
असकृत् असकृत् pos=i
आक्षिप्तम् आक्षिप् pos=va,g=m,c=2,n=s,f=part
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s