Original

अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः ।दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥ १७ ॥

Segmented

अपरे बाहु-बलिनः क्लिश्यन्ते बहवो जनाः दुःखेन च अधिगच्छन्ति भोजनम् द्विजसत्तम

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
बाहु बाहु pos=n,comp=y
बलिनः बलिन् pos=a,g=m,c=1,n=p
क्लिश्यन्ते क्लिश् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
भोजनम् भोजन pos=n,g=n,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s