Original

येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः ।न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥ १६ ॥

Segmented

येषाम् अस्ति च भोक्तव्यम् ग्रहणी-दोष-पीडिताः न शक्नुवन्ति ते भोक्तुम् पश्य धर्म-भृताम् वर

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
ग्रहणी ग्रहणी pos=n,comp=y
दोष दोष pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
pos=i
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
भोक्तुम् भुज् pos=vi
पश्य पश् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s