Original

कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ।आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥ १४ ॥

Segmented

कर्म-जाः हि मनुष्याणाम् रोगा न अस्ति अत्र संशयः आधिभिः च एव बाध्यन्ते व्याधैः क्षुद्र-मृगाः इव

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
हि हि pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
रोगा रोग pos=n,g=m,c=1,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
आधिभिः आधि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
बाध्यन्ते बाध् pos=v,p=3,n=p,l=lat
व्याधैः व्याध pos=n,g=m,c=3,n=p
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i