Original

अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः ।विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ १३ ॥

Segmented

अपरे धन-धान्यैः च भोगैः च पितृ-संचितैः विपुलैः अभिजायन्ते लब्धास् तैः एव मङ्गलैः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
धान्यैः धान्य pos=n,g=n,c=3,n=p
pos=i
भोगैः भोग pos=n,g=m,c=3,n=p
pos=i
पितृ पितृ pos=n,comp=y
संचितैः संचि pos=va,g=m,c=3,n=p,f=part
विपुलैः विपुल pos=a,g=m,c=3,n=p
अभिजायन्ते अभिजन् pos=v,p=3,n=p,l=lat
लब्धास् लभ् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
मङ्गलैः मङ्गल pos=a,g=m,c=3,n=p