Original

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥ १२ ॥

Segmented

देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्र-गृद्धिन् दश-मास-धृताः गर्भे जायन्ते कुल-पांसनाः

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
इष्ट्वा यज् pos=vi
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
कृपणैः कृपण pos=a,g=m,c=3,n=p
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=3,n=p
दश दशन् pos=n,comp=y
मास मास pos=n,comp=y
धृताः धृ pos=va,g=m,c=1,n=p,f=part
गर्भे गर्भ pos=n,g=m,c=7,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
कुल कुल pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p