Original

अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥ ११ ॥

Segmented

अचेष्टमानम् आसीनम् श्रीः कंचिद् उपतिष्ठति कश्चित् कर्माणि कुर्वन् हि न प्राप्यम् अधिगच्छति

Analysis

Word Lemma Parse
अचेष्टमानम् अचेष्टमान pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
pos=i
प्राप्यम् प्राप् pos=va,g=n,c=2,n=s,f=krtya
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat