Original

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥ १० ॥

Segmented

भूतानाम् अपरः कश्चिद् हिंसायाम् सतत-उत्थितः वञ्चनायाम् च लोकस्य स सुखेन इह जीवति

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
अपरः अपर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
हिंसायाम् हिंसा pos=n,g=f,c=7,n=s
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
वञ्चनायाम् वञ्चन pos=n,g=f,c=7,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
इह इह pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat