Original

मार्कण्डेय उवाच ।धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥ १ ॥

Segmented

मार्कण्डेय उवाच धर्मव्याधस् तु निपुणम् पुनः एव युधिष्ठिर विप्र-ऋषभम् उवाच इदम् सर्व-धर्म-भृताम् वरः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मव्याधस् धर्मव्याध pos=n,g=m,c=1,n=s
तु तु pos=i
निपुणम् निपुण pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
विप्र विप्र pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s