Original

अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः ।यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ।संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ ९ ॥

Segmented

अग्नयो मांस-कामाः च इति अपि श्रूयते श्रुतिः यज्ञेषु पशवो ब्रह्मन् वध्यन्ते सततम् द्विजैः संस्कृताः किल मन्त्रैः च ते ऽपि स्वर्गम् अवाप्नुवन्

Analysis

Word Lemma Parse
अग्नयो अग्नि pos=n,g=m,c=1,n=p
मांस मांस pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
पशवो पशु pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
संस्कृताः संस्कृ pos=va,g=m,c=1,n=p,f=part
किल किल pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan