Original

समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ।अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ।चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ॥ ८ ॥

Segmented

स मांसम् ददतो हि अन्नम् रन्तिदेवस्य नित्यशः अतुला कीर्तिः अभवन् नृपस्य द्विज-सत्तम चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः

Analysis

Word Lemma Parse
pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
ददतो दा pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
नित्यशः नित्यशस् pos=i
अतुला अतुल pos=a,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
नृपस्य नृप pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
चातुर्मास्येषु चातुर्मास्य pos=n,g=n,c=7,n=p
पशवो पशु pos=n,g=m,c=1,n=p
वध्यन्त वध् pos=v,p=3,n=p,l=lat
इति इति pos=i
नित्यशः नित्यशस् pos=i