Original

आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ ६ ॥

Segmented

आत्म-मांस-प्रदाना शिबिः औशीनरो नृपः स्वर्गम् सु दुर्लभम् प्राप्तः क्षमावान् द्विज-सत्तम

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
मांस मांस pos=n,comp=y
प्रदाना प्रदान pos=n,g=n,c=3,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरो औशीनर pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s