Original

ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः ।अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ ५ ॥

Segmented

ओषध्यो वीरुधः च अपि पशवो मृग-पक्षिणः अन्नाद्य-भूताः लोकस्य इति अपि श्रूयते श्रुतिः

Analysis

Word Lemma Parse
ओषध्यो ओषधी pos=n,g=f,c=1,n=p
वीरुधः वीरुध् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
पशवो पशु pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
अन्नाद्य अन्नाद्य pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
लोकस्य लोक pos=n,g=m,c=6,n=s
इति इति pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s