Original

येषां हतानां मांसानि विक्रीणामो वयं द्विज ।तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ।देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ॥ ४ ॥

Segmented

येषाम् हतानाम् मांसानि विक्रीणामो वयम् तेषाम् अपि भवेद् धर्म उपभोगेन भक्षणात् देवता-अतिथि-भृत्यानाम् पितॄणाम् प्रतिपूजनात्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
मांसानि मांस pos=n,g=n,c=2,n=p
विक्रीणामो मद् pos=n,g=,c=1,n=p
वयम् द्विज pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,g=m,c=1,n=s
उपभोगेन उपभोग pos=n,g=m,c=3,n=s
भक्षणात् भक्षण pos=n,g=n,c=5,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
प्रतिपूजनात् प्रतिपूजन pos=n,g=n,c=5,n=s