Original

वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु ।स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ ३४ ॥

Segmented

वक्तुम् बहुविधम् शक्यम् धर्म-अधर्मेषु कर्मसु स्व-कर्म-निरतः यो हि स यशः प्राप्नुयान् महत्

Analysis

Word Lemma Parse
वक्तुम् वच् pos=vi
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
अधर्मेषु अधर्म pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
यशः यशस् pos=n,g=n,c=2,n=s
प्राप्नुयान् प्राप् pos=v,p=3,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=2,n=s