Original

बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ ३३ ॥

Segmented

बहु लोके विपर्यस्तम् दृश्यते द्विज-सत्तम धर्म-युक्तम् अधर्मम् च तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
विपर्यस्तम् विपर्यस्त pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s