Original

समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि ।गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ॥ ३२ ॥

Segmented

समृद्धैः च न नन्दन्ति बान्धवा बान्धवैः अपि गुरून् च एव विनिन्दन्ति मूढाः पण्डित-मानिनः

Analysis

Word Lemma Parse
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
pos=i
pos=i
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
बान्धवा बान्धव pos=n,g=m,c=1,n=p
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
अपि अपि pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विनिन्दन्ति विनिन्द् pos=v,p=3,n=p,l=lat
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p