Original

सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः ।सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ॥ ३१ ॥

Segmented

सुहृदः सुहृदो ऽन्यांः च दुर्हृदः च अपि दुर्हृदः सम्यक् प्रवृत्तान् पुरुषान् न सम्यग् अनुपश्यतः

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
ऽन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
दुर्हृदः दुर्हृद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दुर्हृदः दुर्हृद् pos=n,g=m,c=2,n=p
सम्यक् सम्यक् pos=i
प्रवृत्तान् प्रवृत् pos=va,g=m,c=2,n=p,f=part
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
pos=i
सम्यग् सम्यक् pos=i
अनुपश्यतः अनुपश् pos=va,g=m,c=2,n=p,f=part