Original

आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः ।महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ ३० ॥

Segmented

आलक्ष्याः च एव पुरुषाः कुले जाता महा-गुणाः महा-घोरानि कर्माणि कृत्वा लज्जन्ति वै न च

Analysis

Word Lemma Parse
आलक्ष्याः आलक्ष्य pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
घोरानि घोर pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कृत्वा कृ pos=vi
लज्जन्ति लज्ज् pos=v,p=3,n=p,l=lat
वै वै pos=i
pos=i
pos=i