Original

विधिना विहिते पूर्वं निमित्तं घातको भवेत् ।निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ ३ ॥

Segmented

विधिना विहिते पूर्वम् निमित्तम् घातको भवेत् निमित्त-भूताः हि वयम् कर्मणो ऽस्य द्विज-उत्तम

Analysis

Word Lemma Parse
विधिना विधि pos=n,g=m,c=3,n=s
विहिते विधा pos=va,g=m,c=7,n=s,f=part
पूर्वम् पूर्वम् pos=i
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
घातको घातक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
निमित्त निमित्त pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s