Original

अहिंसायां तु निरता यतयो द्विजसत्तम ।कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ २९ ॥

Segmented

अहिंसायाम् तु निरता यतयो द्विज-सत्तम कुर्वन्ति एव हि हिंसाम् ते यत्नाद् अल्पतरा भवेत्

Analysis

Word Lemma Parse
अहिंसायाम् अहिंसा pos=n,g=f,c=7,n=s
तु तु pos=i
निरता निरम् pos=va,g=m,c=1,n=p,f=part
यतयो यति pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
एव एव pos=i
हि हि pos=i
हिंसाम् हिंसा pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
यत्नाद् यत्न pos=n,g=m,c=5,n=s
अल्पतरा अल्पतर pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin