Original

अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा ।के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम ।बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ २८ ॥

Segmented

अहिंसा इति यद् उक्तम् हि पुरुषैः विस्मितैः पुरा बहु संचिन्त्य इह वै न अस्ति कश्चिद् अहिंसकः

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
विस्मितैः विस्मि pos=va,g=m,c=3,n=p,f=part
पुरा पुरा pos=i
बहु बहु pos=a,g=n,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
इह इह pos=i
वै वै pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s