Original

जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ २७ ॥

Segmented

जीवैः ग्रस्तम् इदम् सर्वम् आकाशम् पृथिवी तथा अविज्ञानात् च हिंसन्ति तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
जीवैः जीव pos=n,g=m,c=3,n=p
ग्रस्तम् ग्रस् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तथा तथा pos=i
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s