Original

उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः ।ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ॥ २६ ॥

Segmented

उपविष्टाः शयानाः च घ्नन्ति जीवान् अनेकशः ज्ञान-विज्ञानवत् च तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
उपविष्टाः उपविश् pos=va,g=m,c=1,n=p,f=part
शयानाः शी pos=va,g=m,c=1,n=p,f=part
pos=i
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
जीवान् जीव pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i
ज्ञान ज्ञान pos=n,comp=y
विज्ञानवत् विज्ञानवत् pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s