Original

सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम ।प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ॥ २४ ॥

Segmented

सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विज-सत्तम प्राणिनो अन्योन्य-भक्षाः च तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
बहुधा बहुधा pos=i
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
अन्योन्य अन्योन्य pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s