Original

सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः ।मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ॥ २३ ॥

Segmented

सर्वम् व्याप्तम् इदम् ब्रह्मन् प्राणिभिः प्राणि-जीवनैः मत्स्या ग्रसन्ते मत्स्यांः च तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
प्राणि प्राणिन् pos=n,comp=y
जीवनैः जीवन pos=a,g=m,c=3,n=p
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
ग्रसन्ते ग्रस् pos=v,p=3,n=p,l=lat
मत्स्यांः मत्स्य pos=n,g=m,c=2,n=p
pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s