Original

जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च ।उदके बहवश्चापि तत्र किं प्रतिभाति ते ॥ २२ ॥

Segmented

जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च उदके बहवः च अपि तत्र किम् प्रतिभाति ते

Analysis

Word Lemma Parse
जीवा जीव pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
pos=i
फलेषु फल pos=n,g=n,c=7,n=p
pos=i
उदके उदक pos=n,g=n,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s