Original

अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च ।वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ॥ २१ ॥

Segmented

अध्याक्रम्य पशूंः च अपि घ्नन्ति वै भक्षयन्ति च वृक्षान् अथ औषधी च एव छिन्दन्ति पुरुषा द्विज

Analysis

Word Lemma Parse
अध्याक्रम्य अध्याक्रम् pos=vi
पशूंः पशु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
वै वै pos=i
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अथ अथ pos=i
औषधी औषधी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
छिन्दन्ति छिद् pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,g=m,c=8,n=s